वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣢तो꣣ न्वि꣢न्द्र꣣ꣳ स्त꣡वा꣢म꣣ स꣡खा꣢यः꣣ स्तो꣢म्यं꣣ न꣡र꣢म् । कृ꣣ष्टी꣡र्यो विश्वा꣢꣯ अ꣣भ्य꣢꣫स्त्येक꣣ इ꣢त् ॥३८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एतो न्विन्द्रꣳ स्तवाम सखायः स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥३८७॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । इ꣣त । उ । नु꣢ । इ꣡न्द्र꣢꣯म् । स्त꣡वा꣢꣯म । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म्य꣢꣯म् । न꣡र꣢꣯म् । कृ꣣ष्टीः꣢ । यः । वि꣡श्वाः꣢꣯ । अ꣣भ्य꣡स्ति꣢ । अ꣣भि । अ꣡स्ति꣢꣯ । ए꣡कः꣢꣯ । इत् ॥३८७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 387 | (कौथोम) 4 » 2 » 5 » 7 | (रानायाणीय) 4 » 4 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सखाओं को इन्द्र परमेश्वर की स्तुति के लिए बुलाया जा रहा है।

पदार्थान्वयभाषाः -

हे (सखायः) मित्रो ! तुम (नु) शीघ्र ही (एत उ) आओ। हम-तुम मिलकर (स्तोम्यम्) स्तुति के योग्य, (नरम्) नेता, (इन्द्रम्) राजाधिराज परमेश्वर की (स्तवाम) उपासना करें, (यः) जो (एकः-इत्) अकेला ही (विश्वाः कृष्टीः) सब मानवी प्रजाओं से (अध्यस्ति) महिमा में अधिक है ॥७॥

भावार्थभाषाः -

जो अकेला होता हुआ भी करोड़ों-करोड़ों की संख्याओं में विद्यमान मनुष्यों से महिमा में अधिक है, उसी सकल ब्रह्माण्ड के अधीश्वर की सबको स्तुति और आराधना करनी चाहिए ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सखाय इन्द्रं परमेश्वरं स्तोतुमाहूयन्ते।

पदार्थान्वयभाषाः -

हे (सखायः) सुहृदः ! यूयम् (नु) क्षिप्रम् (एत उ) आगच्छत खलु, यूयं वयं च संभूय (स्तोम्यम्) स्तोमार्हम्, (नरम्) नेतारम् (इन्द्रम्) राजाधिराजं परमेश्वरम् (स्तवाम) उपासीमहि। स्तौतेर्लेटि रूपम्। (यः एकः इत्) यः एकलोऽपि (विश्वाः कृष्टीः) समस्ताः मानवीः प्रजाः (अभ्यस्ति) अभिभवति, महिम्ना अतिशेते ॥७॥

भावार्थभाषाः -

य एकोऽपि सन् कोटिकोटिसंख्यासु विद्यमानान् मानवान् स्वमहिम्नाऽतिशेते स एव सकलब्रह्माण्डाधीश्वरः सर्वैरपि स्तोतव्य आराधनीयश्च ॥७॥

टिप्पणी: १. ऋ० ८।२४।१९। अथ० २०।६५।१ ‘सखायः स्तोम्यं’ इत्यत्र ‘सखाय स्तोम्यं’ इति पाठः।